A 433-29 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/29
Title: Svapnādhyāya
Dimensions: 24.5 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1916
Acc No.: NAK 3/173
Remarks:
Reel No. A 433-29 Inventory No. 73527
Title Svapnādhyāya
Remarks ascribed to Bṛhaspati
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 167b, no. 6078
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 12.0 cm
Folios 6
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the marginal title || sva.dhyā || and in the lower right-hand margin under the word rāma
Place of Copying ŚS 1781 VS 1916
Place of Deposit NAK
Accession No. 3/173
Manuscript Features
Excerpts
Beginning
śrīgaṇādhipataye namaḥ || ||
atha svapnādhyāyo likhyate || ||
bṛhaspati(2)r uvāca || ||
svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitam ||
svapnas tu pra(3)thame yāme saṃvatsaraphalapradaḥ || 1 ||
ṣaḍbhir māsair dvitīye tu tribhir māsais tṛtī(4)yake ||
aruṇodayavelāyāṃ daśāhena phalaṃ labhet || 2 ||
ata ūrddhvaṃ pravakṣā(5)mi (!) tasya puṇyaphalaṃ śṛṇu ||
yac chrutvā sarvapāpais tu mucyate nātra saṃśayaḥ || 3 || (fol. 1v1–5)
End
atyanarthāś ca duḥsvapnāḥ striyā vā puruṣeṇa vā ||
paṭhanād eva nasyaṃti susvapnāś ca bhavaṃti ca || 43 ||
raktacaṃdanakāṣṭhāni ghṛtānyapi ca homa(1)yet (!) ||
gāyatryaṣṭasa(!)sraṃ vā tena śāṃtir bhaviṣyati || 44 ||
uktādhikāś ca ye svapnā (!) ni(2)ścitaṃ vāyusaṃbhavāḥ || 45 || (fol. 5v5–6r2)
Colophon
iti bṛhaspativiracitaṃ svapnādhyāyo (!) saṃpūrṇaṃ śu(3)bham || śrīśāke 1781 śrīsaṃvat 1916 sāla miti vaiśāṣa (!) śudi11 roja || 5 || śu(4)bham || 〇 || ❖ || ❁ || ❁ || (fol. 6r2–4)
Microfilm Details
Reel No. A 433/29
Date of Filming 10-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography