A 433-29 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/29
Title: Svapnādhyāya
Dimensions: 24.5 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1916
Acc No.: NAK 3/173
Remarks:


Reel No. A 433-29 Inventory No. 73527

Title Svapnādhyāya

Remarks ascribed to Bṛhaspati

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no. 6078

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.0 cm

Folios 6

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the marginal title || sva.dhyā || and in the lower right-hand margin under the word rāma

Place of Copying ŚS 1781 VS 1916

Place of Deposit NAK

Accession No. 3/173

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ || ||

atha svapnādhyāyo likhyate || ||

bṛhaspati(2)r uvāca || ||

svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitam ||

svapnas tu pra(3)thame yāme saṃvatsaraphalapradaḥ || 1 ||

ṣaḍbhir māsair dvitīye tu tribhir māsais tṛtī(4)yake ||

aruṇodayavelāyāṃ daśāhena phalaṃ labhet || 2 ||

ata ūrddhvaṃ pravakṣā(5)mi (!) tasya puṇyaphalaṃ śṛṇu ||

yac chrutvā sarvapāpais tu mucyate nātra saṃśayaḥ || 3 || (fol. 1v1–5)

End

atyanarthāś ca duḥsvapnāḥ striyā vā puruṣeṇa vā ||

paṭhanād eva nasyaṃti susvapnāś ca bhavaṃti ca || 43 ||

raktacaṃdanakāṣṭhāni ghṛtānyapi ca homa(1)yet (!) ||

gāyatryaṣṭasa(!)sraṃ vā tena śāṃtir bhaviṣyati || 44 ||

uktādhikāś ca ye svapnā (!) ni(2)ścitaṃ vāyusaṃbhavāḥ || 45 || (fol. 5v5–6r2)

Colophon

iti bṛhaspativiracitaṃ svapnādhyāyo (!) saṃpūrṇaṃ śu(3)bham || śrīśāke 1781 śrīsaṃvat 1916 sāla miti vaiśāṣa (!) śudi11 roja || 5 || śu(4)bham || 〇 || ❖ || ❁ || ❁ || (fol. 6r2–4)

Microfilm Details

Reel No. A 433/29

Date of Filming 10-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography